Singular | Dual | Plural | |
Nominative |
गणनीया
gaṇanīyā |
गणनीये
gaṇanīye |
गणनीयाः
gaṇanīyāḥ |
Vocative |
गणनीये
gaṇanīye |
गणनीये
gaṇanīye |
गणनीयाः
gaṇanīyāḥ |
Accusative |
गणनीयाम्
gaṇanīyām |
गणनीये
gaṇanīye |
गणनीयाः
gaṇanīyāḥ |
Instrumental |
गणनीयया
gaṇanīyayā |
गणनीयाभ्याम्
gaṇanīyābhyām |
गणनीयाभिः
gaṇanīyābhiḥ |
Dative |
गणनीयायै
gaṇanīyāyai |
गणनीयाभ्याम्
gaṇanīyābhyām |
गणनीयाभ्यः
gaṇanīyābhyaḥ |
Ablative |
गणनीयायाः
gaṇanīyāyāḥ |
गणनीयाभ्याम्
gaṇanīyābhyām |
गणनीयाभ्यः
gaṇanīyābhyaḥ |
Genitive |
गणनीयायाः
gaṇanīyāyāḥ |
गणनीययोः
gaṇanīyayoḥ |
गणनीयानाम्
gaṇanīyānām |
Locative |
गणनीयायाम्
gaṇanīyāyām |
गणनीययोः
gaṇanīyayoḥ |
गणनीयासु
gaṇanīyāsu |