Singular | Dual | Plural | |
Nominativo |
गणनीया
gaṇanīyā |
गणनीये
gaṇanīye |
गणनीयाः
gaṇanīyāḥ |
Vocativo |
गणनीये
gaṇanīye |
गणनीये
gaṇanīye |
गणनीयाः
gaṇanīyāḥ |
Acusativo |
गणनीयाम्
gaṇanīyām |
गणनीये
gaṇanīye |
गणनीयाः
gaṇanīyāḥ |
Instrumental |
गणनीयया
gaṇanīyayā |
गणनीयाभ्याम्
gaṇanīyābhyām |
गणनीयाभिः
gaṇanīyābhiḥ |
Dativo |
गणनीयायै
gaṇanīyāyai |
गणनीयाभ्याम्
gaṇanīyābhyām |
गणनीयाभ्यः
gaṇanīyābhyaḥ |
Ablativo |
गणनीयायाः
gaṇanīyāyāḥ |
गणनीयाभ्याम्
gaṇanīyābhyām |
गणनीयाभ्यः
gaṇanīyābhyaḥ |
Genitivo |
गणनीयायाः
gaṇanīyāyāḥ |
गणनीययोः
gaṇanīyayoḥ |
गणनीयानाम्
gaṇanīyānām |
Locativo |
गणनीयायाम्
gaṇanīyāyām |
गणनीययोः
gaṇanīyayoḥ |
गणनीयासु
gaṇanīyāsu |