Sanskrit tools

Sanskrit declension


Declension of गणिकापादा gaṇikāpādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणिकापादा gaṇikāpādā
गणिकापादे gaṇikāpāde
गणिकापादाः gaṇikāpādāḥ
Vocative गणिकापादे gaṇikāpāde
गणिकापादे gaṇikāpāde
गणिकापादाः gaṇikāpādāḥ
Accusative गणिकापादाम् gaṇikāpādām
गणिकापादे gaṇikāpāde
गणिकापादाः gaṇikāpādāḥ
Instrumental गणिकापादया gaṇikāpādayā
गणिकापादाभ्याम् gaṇikāpādābhyām
गणिकापादाभिः gaṇikāpādābhiḥ
Dative गणिकापादायै gaṇikāpādāyai
गणिकापादाभ्याम् gaṇikāpādābhyām
गणिकापादाभ्यः gaṇikāpādābhyaḥ
Ablative गणिकापादायाः gaṇikāpādāyāḥ
गणिकापादाभ्याम् gaṇikāpādābhyām
गणिकापादाभ्यः gaṇikāpādābhyaḥ
Genitive गणिकापादायाः gaṇikāpādāyāḥ
गणिकापादयोः gaṇikāpādayoḥ
गणिकापादानाम् gaṇikāpādānām
Locative गणिकापादायाम् gaṇikāpādāyām
गणिकापादयोः gaṇikāpādayoḥ
गणिकापादासु gaṇikāpādāsu