| Singular | Dual | Plural |
Nominativo |
गणिकापादा
gaṇikāpādā
|
गणिकापादे
gaṇikāpāde
|
गणिकापादाः
gaṇikāpādāḥ
|
Vocativo |
गणिकापादे
gaṇikāpāde
|
गणिकापादे
gaṇikāpāde
|
गणिकापादाः
gaṇikāpādāḥ
|
Acusativo |
गणिकापादाम्
gaṇikāpādām
|
गणिकापादे
gaṇikāpāde
|
गणिकापादाः
gaṇikāpādāḥ
|
Instrumental |
गणिकापादया
gaṇikāpādayā
|
गणिकापादाभ्याम्
gaṇikāpādābhyām
|
गणिकापादाभिः
gaṇikāpādābhiḥ
|
Dativo |
गणिकापादायै
gaṇikāpādāyai
|
गणिकापादाभ्याम्
gaṇikāpādābhyām
|
गणिकापादाभ्यः
gaṇikāpādābhyaḥ
|
Ablativo |
गणिकापादायाः
gaṇikāpādāyāḥ
|
गणिकापादाभ्याम्
gaṇikāpādābhyām
|
गणिकापादाभ्यः
gaṇikāpādābhyaḥ
|
Genitivo |
गणिकापादायाः
gaṇikāpādāyāḥ
|
गणिकापादयोः
gaṇikāpādayoḥ
|
गणिकापादानाम्
gaṇikāpādānām
|
Locativo |
गणिकापादायाम्
gaṇikāpādāyām
|
गणिकापादयोः
gaṇikāpādayoḥ
|
गणिकापादासु
gaṇikāpādāsu
|