| Singular | Dual | Plural |
Nominative |
गणितपञ्चविंशतिका
gaṇitapañcaviṁśatikā
|
गणितपञ्चविंशतिके
gaṇitapañcaviṁśatike
|
गणितपञ्चविंशतिकाः
gaṇitapañcaviṁśatikāḥ
|
Vocative |
गणितपञ्चविंशतिके
gaṇitapañcaviṁśatike
|
गणितपञ्चविंशतिके
gaṇitapañcaviṁśatike
|
गणितपञ्चविंशतिकाः
gaṇitapañcaviṁśatikāḥ
|
Accusative |
गणितपञ्चविंशतिकाम्
gaṇitapañcaviṁśatikām
|
गणितपञ्चविंशतिके
gaṇitapañcaviṁśatike
|
गणितपञ्चविंशतिकाः
gaṇitapañcaviṁśatikāḥ
|
Instrumental |
गणितपञ्चविंशतिकया
gaṇitapañcaviṁśatikayā
|
गणितपञ्चविंशतिकाभ्याम्
gaṇitapañcaviṁśatikābhyām
|
गणितपञ्चविंशतिकाभिः
gaṇitapañcaviṁśatikābhiḥ
|
Dative |
गणितपञ्चविंशतिकायै
gaṇitapañcaviṁśatikāyai
|
गणितपञ्चविंशतिकाभ्याम्
gaṇitapañcaviṁśatikābhyām
|
गणितपञ्चविंशतिकाभ्यः
gaṇitapañcaviṁśatikābhyaḥ
|
Ablative |
गणितपञ्चविंशतिकायाः
gaṇitapañcaviṁśatikāyāḥ
|
गणितपञ्चविंशतिकाभ्याम्
gaṇitapañcaviṁśatikābhyām
|
गणितपञ्चविंशतिकाभ्यः
gaṇitapañcaviṁśatikābhyaḥ
|
Genitive |
गणितपञ्चविंशतिकायाः
gaṇitapañcaviṁśatikāyāḥ
|
गणितपञ्चविंशतिकयोः
gaṇitapañcaviṁśatikayoḥ
|
गणितपञ्चविंशतिकानाम्
gaṇitapañcaviṁśatikānām
|
Locative |
गणितपञ्चविंशतिकायाम्
gaṇitapañcaviṁśatikāyām
|
गणितपञ्चविंशतिकयोः
gaṇitapañcaviṁśatikayoḥ
|
गणितपञ्चविंशतिकासु
gaṇitapañcaviṁśatikāsu
|