Sanskrit tools

Sanskrit declension


Declension of गणितपञ्चविंशतिका gaṇitapañcaviṁśatikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणितपञ्चविंशतिका gaṇitapañcaviṁśatikā
गणितपञ्चविंशतिके gaṇitapañcaviṁśatike
गणितपञ्चविंशतिकाः gaṇitapañcaviṁśatikāḥ
Vocative गणितपञ्चविंशतिके gaṇitapañcaviṁśatike
गणितपञ्चविंशतिके gaṇitapañcaviṁśatike
गणितपञ्चविंशतिकाः gaṇitapañcaviṁśatikāḥ
Accusative गणितपञ्चविंशतिकाम् gaṇitapañcaviṁśatikām
गणितपञ्चविंशतिके gaṇitapañcaviṁśatike
गणितपञ्चविंशतिकाः gaṇitapañcaviṁśatikāḥ
Instrumental गणितपञ्चविंशतिकया gaṇitapañcaviṁśatikayā
गणितपञ्चविंशतिकाभ्याम् gaṇitapañcaviṁśatikābhyām
गणितपञ्चविंशतिकाभिः gaṇitapañcaviṁśatikābhiḥ
Dative गणितपञ्चविंशतिकायै gaṇitapañcaviṁśatikāyai
गणितपञ्चविंशतिकाभ्याम् gaṇitapañcaviṁśatikābhyām
गणितपञ्चविंशतिकाभ्यः gaṇitapañcaviṁśatikābhyaḥ
Ablative गणितपञ्चविंशतिकायाः gaṇitapañcaviṁśatikāyāḥ
गणितपञ्चविंशतिकाभ्याम् gaṇitapañcaviṁśatikābhyām
गणितपञ्चविंशतिकाभ्यः gaṇitapañcaviṁśatikābhyaḥ
Genitive गणितपञ्चविंशतिकायाः gaṇitapañcaviṁśatikāyāḥ
गणितपञ्चविंशतिकयोः gaṇitapañcaviṁśatikayoḥ
गणितपञ्चविंशतिकानाम् gaṇitapañcaviṁśatikānām
Locative गणितपञ्चविंशतिकायाम् gaṇitapañcaviṁśatikāyām
गणितपञ्चविंशतिकयोः gaṇitapañcaviṁśatikayoḥ
गणितपञ्चविंशतिकासु gaṇitapañcaviṁśatikāsu