| Singular | Dual | Plural |
Nominativo |
गणितपञ्चविंशतिका
gaṇitapañcaviṁśatikā
|
गणितपञ्चविंशतिके
gaṇitapañcaviṁśatike
|
गणितपञ्चविंशतिकाः
gaṇitapañcaviṁśatikāḥ
|
Vocativo |
गणितपञ्चविंशतिके
gaṇitapañcaviṁśatike
|
गणितपञ्चविंशतिके
gaṇitapañcaviṁśatike
|
गणितपञ्चविंशतिकाः
gaṇitapañcaviṁśatikāḥ
|
Acusativo |
गणितपञ्चविंशतिकाम्
gaṇitapañcaviṁśatikām
|
गणितपञ्चविंशतिके
gaṇitapañcaviṁśatike
|
गणितपञ्चविंशतिकाः
gaṇitapañcaviṁśatikāḥ
|
Instrumental |
गणितपञ्चविंशतिकया
gaṇitapañcaviṁśatikayā
|
गणितपञ्चविंशतिकाभ्याम्
gaṇitapañcaviṁśatikābhyām
|
गणितपञ्चविंशतिकाभिः
gaṇitapañcaviṁśatikābhiḥ
|
Dativo |
गणितपञ्चविंशतिकायै
gaṇitapañcaviṁśatikāyai
|
गणितपञ्चविंशतिकाभ्याम्
gaṇitapañcaviṁśatikābhyām
|
गणितपञ्चविंशतिकाभ्यः
gaṇitapañcaviṁśatikābhyaḥ
|
Ablativo |
गणितपञ्चविंशतिकायाः
gaṇitapañcaviṁśatikāyāḥ
|
गणितपञ्चविंशतिकाभ्याम्
gaṇitapañcaviṁśatikābhyām
|
गणितपञ्चविंशतिकाभ्यः
gaṇitapañcaviṁśatikābhyaḥ
|
Genitivo |
गणितपञ्चविंशतिकायाः
gaṇitapañcaviṁśatikāyāḥ
|
गणितपञ्चविंशतिकयोः
gaṇitapañcaviṁśatikayoḥ
|
गणितपञ्चविंशतिकानाम्
gaṇitapañcaviṁśatikānām
|
Locativo |
गणितपञ्चविंशतिकायाम्
gaṇitapañcaviṁśatikāyām
|
गणितपञ्चविंशतिकयोः
gaṇitapañcaviṁśatikayoḥ
|
गणितपञ्चविंशतिकासु
gaṇitapañcaviṁśatikāsu
|