Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणितपञ्चविंशतिका gaṇitapañcaviṁśatikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणितपञ्चविंशतिका gaṇitapañcaviṁśatikā
गणितपञ्चविंशतिके gaṇitapañcaviṁśatike
गणितपञ्चविंशतिकाः gaṇitapañcaviṁśatikāḥ
Vocativo गणितपञ्चविंशतिके gaṇitapañcaviṁśatike
गणितपञ्चविंशतिके gaṇitapañcaviṁśatike
गणितपञ्चविंशतिकाः gaṇitapañcaviṁśatikāḥ
Acusativo गणितपञ्चविंशतिकाम् gaṇitapañcaviṁśatikām
गणितपञ्चविंशतिके gaṇitapañcaviṁśatike
गणितपञ्चविंशतिकाः gaṇitapañcaviṁśatikāḥ
Instrumental गणितपञ्चविंशतिकया gaṇitapañcaviṁśatikayā
गणितपञ्चविंशतिकाभ्याम् gaṇitapañcaviṁśatikābhyām
गणितपञ्चविंशतिकाभिः gaṇitapañcaviṁśatikābhiḥ
Dativo गणितपञ्चविंशतिकायै gaṇitapañcaviṁśatikāyai
गणितपञ्चविंशतिकाभ्याम् gaṇitapañcaviṁśatikābhyām
गणितपञ्चविंशतिकाभ्यः gaṇitapañcaviṁśatikābhyaḥ
Ablativo गणितपञ्चविंशतिकायाः gaṇitapañcaviṁśatikāyāḥ
गणितपञ्चविंशतिकाभ्याम् gaṇitapañcaviṁśatikābhyām
गणितपञ्चविंशतिकाभ्यः gaṇitapañcaviṁśatikābhyaḥ
Genitivo गणितपञ्चविंशतिकायाः gaṇitapañcaviṁśatikāyāḥ
गणितपञ्चविंशतिकयोः gaṇitapañcaviṁśatikayoḥ
गणितपञ्चविंशतिकानाम् gaṇitapañcaviṁśatikānām
Locativo गणितपञ्चविंशतिकायाम् gaṇitapañcaviṁśatikāyām
गणितपञ्चविंशतिकयोः gaṇitapañcaviṁśatikayoḥ
गणितपञ्चविंशतिकासु gaṇitapañcaviṁśatikāsu