Sanskrit tools

Sanskrit declension


Declension of गणितपाश gaṇitapāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणितपाशः gaṇitapāśaḥ
गणितपाशौ gaṇitapāśau
गणितपाशाः gaṇitapāśāḥ
Vocative गणितपाश gaṇitapāśa
गणितपाशौ gaṇitapāśau
गणितपाशाः gaṇitapāśāḥ
Accusative गणितपाशम् gaṇitapāśam
गणितपाशौ gaṇitapāśau
गणितपाशान् gaṇitapāśān
Instrumental गणितपाशेन gaṇitapāśena
गणितपाशाभ्याम् gaṇitapāśābhyām
गणितपाशैः gaṇitapāśaiḥ
Dative गणितपाशाय gaṇitapāśāya
गणितपाशाभ्याम् gaṇitapāśābhyām
गणितपाशेभ्यः gaṇitapāśebhyaḥ
Ablative गणितपाशात् gaṇitapāśāt
गणितपाशाभ्याम् gaṇitapāśābhyām
गणितपाशेभ्यः gaṇitapāśebhyaḥ
Genitive गणितपाशस्य gaṇitapāśasya
गणितपाशयोः gaṇitapāśayoḥ
गणितपाशानाम् gaṇitapāśānām
Locative गणितपाशे gaṇitapāśe
गणितपाशयोः gaṇitapāśayoḥ
गणितपाशेषु gaṇitapāśeṣu