| Singular | Dual | Plural |
Nominativo |
गणितपाशः
gaṇitapāśaḥ
|
गणितपाशौ
gaṇitapāśau
|
गणितपाशाः
gaṇitapāśāḥ
|
Vocativo |
गणितपाश
gaṇitapāśa
|
गणितपाशौ
gaṇitapāśau
|
गणितपाशाः
gaṇitapāśāḥ
|
Acusativo |
गणितपाशम्
gaṇitapāśam
|
गणितपाशौ
gaṇitapāśau
|
गणितपाशान्
gaṇitapāśān
|
Instrumental |
गणितपाशेन
gaṇitapāśena
|
गणितपाशाभ्याम्
gaṇitapāśābhyām
|
गणितपाशैः
gaṇitapāśaiḥ
|
Dativo |
गणितपाशाय
gaṇitapāśāya
|
गणितपाशाभ्याम्
gaṇitapāśābhyām
|
गणितपाशेभ्यः
gaṇitapāśebhyaḥ
|
Ablativo |
गणितपाशात्
gaṇitapāśāt
|
गणितपाशाभ्याम्
gaṇitapāśābhyām
|
गणितपाशेभ्यः
gaṇitapāśebhyaḥ
|
Genitivo |
गणितपाशस्य
gaṇitapāśasya
|
गणितपाशयोः
gaṇitapāśayoḥ
|
गणितपाशानाम्
gaṇitapāśānām
|
Locativo |
गणितपाशे
gaṇitapāśe
|
गणितपाशयोः
gaṇitapāśayoḥ
|
गणितपाशेषु
gaṇitapāśeṣu
|