Sanskrit tools

Sanskrit declension


Declension of गणितमालती gaṇitamālatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गणितमालती gaṇitamālatī
गणितमालत्यौ gaṇitamālatyau
गणितमालत्यः gaṇitamālatyaḥ
Vocative गणितमालति gaṇitamālati
गणितमालत्यौ gaṇitamālatyau
गणितमालत्यः gaṇitamālatyaḥ
Accusative गणितमालतीम् gaṇitamālatīm
गणितमालत्यौ gaṇitamālatyau
गणितमालतीः gaṇitamālatīḥ
Instrumental गणितमालत्या gaṇitamālatyā
गणितमालतीभ्याम् gaṇitamālatībhyām
गणितमालतीभिः gaṇitamālatībhiḥ
Dative गणितमालत्यै gaṇitamālatyai
गणितमालतीभ्याम् gaṇitamālatībhyām
गणितमालतीभ्यः gaṇitamālatībhyaḥ
Ablative गणितमालत्याः gaṇitamālatyāḥ
गणितमालतीभ्याम् gaṇitamālatībhyām
गणितमालतीभ्यः gaṇitamālatībhyaḥ
Genitive गणितमालत्याः gaṇitamālatyāḥ
गणितमालत्योः gaṇitamālatyoḥ
गणितमालतीनाम् gaṇitamālatīnām
Locative गणितमालत्याम् gaṇitamālatyām
गणितमालत्योः gaṇitamālatyoḥ
गणितमालतीषु gaṇitamālatīṣu