| Singular | Dual | Plural |
Nominative |
गणितमालती
gaṇitamālatī
|
गणितमालत्यौ
gaṇitamālatyau
|
गणितमालत्यः
gaṇitamālatyaḥ
|
Vocative |
गणितमालति
gaṇitamālati
|
गणितमालत्यौ
gaṇitamālatyau
|
गणितमालत्यः
gaṇitamālatyaḥ
|
Accusative |
गणितमालतीम्
gaṇitamālatīm
|
गणितमालत्यौ
gaṇitamālatyau
|
गणितमालतीः
gaṇitamālatīḥ
|
Instrumental |
गणितमालत्या
gaṇitamālatyā
|
गणितमालतीभ्याम्
gaṇitamālatībhyām
|
गणितमालतीभिः
gaṇitamālatībhiḥ
|
Dative |
गणितमालत्यै
gaṇitamālatyai
|
गणितमालतीभ्याम्
gaṇitamālatībhyām
|
गणितमालतीभ्यः
gaṇitamālatībhyaḥ
|
Ablative |
गणितमालत्याः
gaṇitamālatyāḥ
|
गणितमालतीभ्याम्
gaṇitamālatībhyām
|
गणितमालतीभ्यः
gaṇitamālatībhyaḥ
|
Genitive |
गणितमालत्याः
gaṇitamālatyāḥ
|
गणितमालत्योः
gaṇitamālatyoḥ
|
गणितमालतीनाम्
gaṇitamālatīnām
|
Locative |
गणितमालत्याम्
gaṇitamālatyām
|
गणितमालत्योः
gaṇitamālatyoḥ
|
गणितमालतीषु
gaṇitamālatīṣu
|