Sanskrit tools

Sanskrit declension


Declension of गणिताध्याय gaṇitādhyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणिताध्यायः gaṇitādhyāyaḥ
गणिताध्यायौ gaṇitādhyāyau
गणिताध्यायाः gaṇitādhyāyāḥ
Vocative गणिताध्याय gaṇitādhyāya
गणिताध्यायौ gaṇitādhyāyau
गणिताध्यायाः gaṇitādhyāyāḥ
Accusative गणिताध्यायम् gaṇitādhyāyam
गणिताध्यायौ gaṇitādhyāyau
गणिताध्यायान् gaṇitādhyāyān
Instrumental गणिताध्यायेन gaṇitādhyāyena
गणिताध्यायाभ्याम् gaṇitādhyāyābhyām
गणिताध्यायैः gaṇitādhyāyaiḥ
Dative गणिताध्यायाय gaṇitādhyāyāya
गणिताध्यायाभ्याम् gaṇitādhyāyābhyām
गणिताध्यायेभ्यः gaṇitādhyāyebhyaḥ
Ablative गणिताध्यायात् gaṇitādhyāyāt
गणिताध्यायाभ्याम् gaṇitādhyāyābhyām
गणिताध्यायेभ्यः gaṇitādhyāyebhyaḥ
Genitive गणिताध्यायस्य gaṇitādhyāyasya
गणिताध्याययोः gaṇitādhyāyayoḥ
गणिताध्यायानाम् gaṇitādhyāyānām
Locative गणिताध्याये gaṇitādhyāye
गणिताध्याययोः gaṇitādhyāyayoḥ
गणिताध्यायेषु gaṇitādhyāyeṣu