| Singular | Dual | Plural |
Nominativo |
गणिताध्यायः
gaṇitādhyāyaḥ
|
गणिताध्यायौ
gaṇitādhyāyau
|
गणिताध्यायाः
gaṇitādhyāyāḥ
|
Vocativo |
गणिताध्याय
gaṇitādhyāya
|
गणिताध्यायौ
gaṇitādhyāyau
|
गणिताध्यायाः
gaṇitādhyāyāḥ
|
Acusativo |
गणिताध्यायम्
gaṇitādhyāyam
|
गणिताध्यायौ
gaṇitādhyāyau
|
गणिताध्यायान्
gaṇitādhyāyān
|
Instrumental |
गणिताध्यायेन
gaṇitādhyāyena
|
गणिताध्यायाभ्याम्
gaṇitādhyāyābhyām
|
गणिताध्यायैः
gaṇitādhyāyaiḥ
|
Dativo |
गणिताध्यायाय
gaṇitādhyāyāya
|
गणिताध्यायाभ्याम्
gaṇitādhyāyābhyām
|
गणिताध्यायेभ्यः
gaṇitādhyāyebhyaḥ
|
Ablativo |
गणिताध्यायात्
gaṇitādhyāyāt
|
गणिताध्यायाभ्याम्
gaṇitādhyāyābhyām
|
गणिताध्यायेभ्यः
gaṇitādhyāyebhyaḥ
|
Genitivo |
गणिताध्यायस्य
gaṇitādhyāyasya
|
गणिताध्याययोः
gaṇitādhyāyayoḥ
|
गणिताध्यायानाम्
gaṇitādhyāyānām
|
Locativo |
गणिताध्याये
gaṇitādhyāye
|
गणिताध्याययोः
gaṇitādhyāyayoḥ
|
गणिताध्यायेषु
gaṇitādhyāyeṣu
|