Herramientas de sánscrito

Declinación del sánscrito


Declinación de गणिताध्याय gaṇitādhyāya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणिताध्यायः gaṇitādhyāyaḥ
गणिताध्यायौ gaṇitādhyāyau
गणिताध्यायाः gaṇitādhyāyāḥ
Vocativo गणिताध्याय gaṇitādhyāya
गणिताध्यायौ gaṇitādhyāyau
गणिताध्यायाः gaṇitādhyāyāḥ
Acusativo गणिताध्यायम् gaṇitādhyāyam
गणिताध्यायौ gaṇitādhyāyau
गणिताध्यायान् gaṇitādhyāyān
Instrumental गणिताध्यायेन gaṇitādhyāyena
गणिताध्यायाभ्याम् gaṇitādhyāyābhyām
गणिताध्यायैः gaṇitādhyāyaiḥ
Dativo गणिताध्यायाय gaṇitādhyāyāya
गणिताध्यायाभ्याम् gaṇitādhyāyābhyām
गणिताध्यायेभ्यः gaṇitādhyāyebhyaḥ
Ablativo गणिताध्यायात् gaṇitādhyāyāt
गणिताध्यायाभ्याम् gaṇitādhyāyābhyām
गणिताध्यायेभ्यः gaṇitādhyāyebhyaḥ
Genitivo गणिताध्यायस्य gaṇitādhyāyasya
गणिताध्याययोः gaṇitādhyāyayoḥ
गणिताध्यायानाम् gaṇitādhyāyānām
Locativo गणिताध्याये gaṇitādhyāye
गणिताध्याययोः gaṇitādhyāyayoḥ
गणिताध्यायेषु gaṇitādhyāyeṣu