Sanskrit tools

Sanskrit declension


Declension of गन्धा gandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धा gandhā
गन्धे gandhe
गन्धाः gandhāḥ
Vocative गन्धे gandhe
गन्धे gandhe
गन्धाः gandhāḥ
Accusative गन्धाम् gandhām
गन्धे gandhe
गन्धाः gandhāḥ
Instrumental गन्धया gandhayā
गन्धाभ्याम् gandhābhyām
गन्धाभिः gandhābhiḥ
Dative गन्धायै gandhāyai
गन्धाभ्याम् gandhābhyām
गन्धाभ्यः gandhābhyaḥ
Ablative गन्धायाः gandhāyāḥ
गन्धाभ्याम् gandhābhyām
गन्धाभ्यः gandhābhyaḥ
Genitive गन्धायाः gandhāyāḥ
गन्धयोः gandhayoḥ
गन्धानाम् gandhānām
Locative गन्धायाम् gandhāyām
गन्धयोः gandhayoḥ
गन्धासु gandhāsu