Singular | Dual | Plural | |
Nominativo |
गन्धा
gandhā |
गन्धे
gandhe |
गन्धाः
gandhāḥ |
Vocativo |
गन्धे
gandhe |
गन्धे
gandhe |
गन्धाः
gandhāḥ |
Acusativo |
गन्धाम्
gandhām |
गन्धे
gandhe |
गन्धाः
gandhāḥ |
Instrumental |
गन्धया
gandhayā |
गन्धाभ्याम्
gandhābhyām |
गन्धाभिः
gandhābhiḥ |
Dativo |
गन्धायै
gandhāyai |
गन्धाभ्याम्
gandhābhyām |
गन्धाभ्यः
gandhābhyaḥ |
Ablativo |
गन्धायाः
gandhāyāḥ |
गन्धाभ्याम्
gandhābhyām |
गन्धाभ्यः
gandhābhyaḥ |
Genitivo |
गन्धायाः
gandhāyāḥ |
गन्धयोः
gandhayoḥ |
गन्धानाम्
gandhānām |
Locativo |
गन्धायाम्
gandhāyām |
गन्धयोः
gandhayoḥ |
गन्धासु
gandhāsu |