| Singular | Dual | Plural |
Nominative |
गन्धकालिका
gandhakālikā
|
गन्धकालिके
gandhakālike
|
गन्धकालिकाः
gandhakālikāḥ
|
Vocative |
गन्धकालिके
gandhakālike
|
गन्धकालिके
gandhakālike
|
गन्धकालिकाः
gandhakālikāḥ
|
Accusative |
गन्धकालिकाम्
gandhakālikām
|
गन्धकालिके
gandhakālike
|
गन्धकालिकाः
gandhakālikāḥ
|
Instrumental |
गन्धकालिकया
gandhakālikayā
|
गन्धकालिकाभ्याम्
gandhakālikābhyām
|
गन्धकालिकाभिः
gandhakālikābhiḥ
|
Dative |
गन्धकालिकायै
gandhakālikāyai
|
गन्धकालिकाभ्याम्
gandhakālikābhyām
|
गन्धकालिकाभ्यः
gandhakālikābhyaḥ
|
Ablative |
गन्धकालिकायाः
gandhakālikāyāḥ
|
गन्धकालिकाभ्याम्
gandhakālikābhyām
|
गन्धकालिकाभ्यः
gandhakālikābhyaḥ
|
Genitive |
गन्धकालिकायाः
gandhakālikāyāḥ
|
गन्धकालिकयोः
gandhakālikayoḥ
|
गन्धकालिकानाम्
gandhakālikānām
|
Locative |
गन्धकालिकायाम्
gandhakālikāyām
|
गन्धकालिकयोः
gandhakālikayoḥ
|
गन्धकालिकासु
gandhakālikāsu
|