Sanskrit tools

Sanskrit declension


Declension of गन्धकालिका gandhakālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धकालिका gandhakālikā
गन्धकालिके gandhakālike
गन्धकालिकाः gandhakālikāḥ
Vocative गन्धकालिके gandhakālike
गन्धकालिके gandhakālike
गन्धकालिकाः gandhakālikāḥ
Accusative गन्धकालिकाम् gandhakālikām
गन्धकालिके gandhakālike
गन्धकालिकाः gandhakālikāḥ
Instrumental गन्धकालिकया gandhakālikayā
गन्धकालिकाभ्याम् gandhakālikābhyām
गन्धकालिकाभिः gandhakālikābhiḥ
Dative गन्धकालिकायै gandhakālikāyai
गन्धकालिकाभ्याम् gandhakālikābhyām
गन्धकालिकाभ्यः gandhakālikābhyaḥ
Ablative गन्धकालिकायाः gandhakālikāyāḥ
गन्धकालिकाभ्याम् gandhakālikābhyām
गन्धकालिकाभ्यः gandhakālikābhyaḥ
Genitive गन्धकालिकायाः gandhakālikāyāḥ
गन्धकालिकयोः gandhakālikayoḥ
गन्धकालिकानाम् gandhakālikānām
Locative गन्धकालिकायाम् gandhakālikāyām
गन्धकालिकयोः gandhakālikayoḥ
गन्धकालिकासु gandhakālikāsu