| Singular | Dual | Plural |
Nominativo |
गन्धकालिका
gandhakālikā
|
गन्धकालिके
gandhakālike
|
गन्धकालिकाः
gandhakālikāḥ
|
Vocativo |
गन्धकालिके
gandhakālike
|
गन्धकालिके
gandhakālike
|
गन्धकालिकाः
gandhakālikāḥ
|
Acusativo |
गन्धकालिकाम्
gandhakālikām
|
गन्धकालिके
gandhakālike
|
गन्धकालिकाः
gandhakālikāḥ
|
Instrumental |
गन्धकालिकया
gandhakālikayā
|
गन्धकालिकाभ्याम्
gandhakālikābhyām
|
गन्धकालिकाभिः
gandhakālikābhiḥ
|
Dativo |
गन्धकालिकायै
gandhakālikāyai
|
गन्धकालिकाभ्याम्
gandhakālikābhyām
|
गन्धकालिकाभ्यः
gandhakālikābhyaḥ
|
Ablativo |
गन्धकालिकायाः
gandhakālikāyāḥ
|
गन्धकालिकाभ्याम्
gandhakālikābhyām
|
गन्धकालिकाभ्यः
gandhakālikābhyaḥ
|
Genitivo |
गन्धकालिकायाः
gandhakālikāyāḥ
|
गन्धकालिकयोः
gandhakālikayoḥ
|
गन्धकालिकानाम्
gandhakālikānām
|
Locativo |
गन्धकालिकायाम्
gandhakālikāyām
|
गन्धकालिकयोः
gandhakālikayoḥ
|
गन्धकालिकासु
gandhakālikāsu
|