| Singular | Dual | Plural |
Nominative |
गन्धकाली
gandhakālī
|
गन्धकाल्यौ
gandhakālyau
|
गन्धकाल्यः
gandhakālyaḥ
|
Vocative |
गन्धकालि
gandhakāli
|
गन्धकाल्यौ
gandhakālyau
|
गन्धकाल्यः
gandhakālyaḥ
|
Accusative |
गन्धकालीम्
gandhakālīm
|
गन्धकाल्यौ
gandhakālyau
|
गन्धकालीः
gandhakālīḥ
|
Instrumental |
गन्धकाल्या
gandhakālyā
|
गन्धकालीभ्याम्
gandhakālībhyām
|
गन्धकालीभिः
gandhakālībhiḥ
|
Dative |
गन्धकाल्यै
gandhakālyai
|
गन्धकालीभ्याम्
gandhakālībhyām
|
गन्धकालीभ्यः
gandhakālībhyaḥ
|
Ablative |
गन्धकाल्याः
gandhakālyāḥ
|
गन्धकालीभ्याम्
gandhakālībhyām
|
गन्धकालीभ्यः
gandhakālībhyaḥ
|
Genitive |
गन्धकाल्याः
gandhakālyāḥ
|
गन्धकाल्योः
gandhakālyoḥ
|
गन्धकालीनाम्
gandhakālīnām
|
Locative |
गन्धकाल्याम्
gandhakālyām
|
गन्धकाल्योः
gandhakālyoḥ
|
गन्धकालीषु
gandhakālīṣu
|