Sanskrit tools

Sanskrit declension


Declension of गन्धकाष्ठ gandhakāṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धकाष्ठम् gandhakāṣṭham
गन्धकाष्ठे gandhakāṣṭhe
गन्धकाष्ठानि gandhakāṣṭhāni
Vocative गन्धकाष्ठ gandhakāṣṭha
गन्धकाष्ठे gandhakāṣṭhe
गन्धकाष्ठानि gandhakāṣṭhāni
Accusative गन्धकाष्ठम् gandhakāṣṭham
गन्धकाष्ठे gandhakāṣṭhe
गन्धकाष्ठानि gandhakāṣṭhāni
Instrumental गन्धकाष्ठेन gandhakāṣṭhena
गन्धकाष्ठाभ्याम् gandhakāṣṭhābhyām
गन्धकाष्ठैः gandhakāṣṭhaiḥ
Dative गन्धकाष्ठाय gandhakāṣṭhāya
गन्धकाष्ठाभ्याम् gandhakāṣṭhābhyām
गन्धकाष्ठेभ्यः gandhakāṣṭhebhyaḥ
Ablative गन्धकाष्ठात् gandhakāṣṭhāt
गन्धकाष्ठाभ्याम् gandhakāṣṭhābhyām
गन्धकाष्ठेभ्यः gandhakāṣṭhebhyaḥ
Genitive गन्धकाष्ठस्य gandhakāṣṭhasya
गन्धकाष्ठयोः gandhakāṣṭhayoḥ
गन्धकाष्ठानाम् gandhakāṣṭhānām
Locative गन्धकाष्ठे gandhakāṣṭhe
गन्धकाष्ठयोः gandhakāṣṭhayoḥ
गन्धकाष्ठेषु gandhakāṣṭheṣu