| Singular | Dual | Plural |
Nominativo |
गन्धकाष्ठम्
gandhakāṣṭham
|
गन्धकाष्ठे
gandhakāṣṭhe
|
गन्धकाष्ठानि
gandhakāṣṭhāni
|
Vocativo |
गन्धकाष्ठ
gandhakāṣṭha
|
गन्धकाष्ठे
gandhakāṣṭhe
|
गन्धकाष्ठानि
gandhakāṣṭhāni
|
Acusativo |
गन्धकाष्ठम्
gandhakāṣṭham
|
गन्धकाष्ठे
gandhakāṣṭhe
|
गन्धकाष्ठानि
gandhakāṣṭhāni
|
Instrumental |
गन्धकाष्ठेन
gandhakāṣṭhena
|
गन्धकाष्ठाभ्याम्
gandhakāṣṭhābhyām
|
गन्धकाष्ठैः
gandhakāṣṭhaiḥ
|
Dativo |
गन्धकाष्ठाय
gandhakāṣṭhāya
|
गन्धकाष्ठाभ्याम्
gandhakāṣṭhābhyām
|
गन्धकाष्ठेभ्यः
gandhakāṣṭhebhyaḥ
|
Ablativo |
गन्धकाष्ठात्
gandhakāṣṭhāt
|
गन्धकाष्ठाभ्याम्
gandhakāṣṭhābhyām
|
गन्धकाष्ठेभ्यः
gandhakāṣṭhebhyaḥ
|
Genitivo |
गन्धकाष्ठस्य
gandhakāṣṭhasya
|
गन्धकाष्ठयोः
gandhakāṣṭhayoḥ
|
गन्धकाष्ठानाम्
gandhakāṣṭhānām
|
Locativo |
गन्धकाष्ठे
gandhakāṣṭhe
|
गन्धकाष्ठयोः
gandhakāṣṭhayoḥ
|
गन्धकाष्ठेषु
gandhakāṣṭheṣu
|