Sanskrit tools

Sanskrit declension


Declension of गन्धग्राहका gandhagrāhakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धग्राहका gandhagrāhakā
गन्धग्राहके gandhagrāhake
गन्धग्राहकाः gandhagrāhakāḥ
Vocative गन्धग्राहके gandhagrāhake
गन्धग्राहके gandhagrāhake
गन्धग्राहकाः gandhagrāhakāḥ
Accusative गन्धग्राहकाम् gandhagrāhakām
गन्धग्राहके gandhagrāhake
गन्धग्राहकाः gandhagrāhakāḥ
Instrumental गन्धग्राहकया gandhagrāhakayā
गन्धग्राहकाभ्याम् gandhagrāhakābhyām
गन्धग्राहकाभिः gandhagrāhakābhiḥ
Dative गन्धग्राहकायै gandhagrāhakāyai
गन्धग्राहकाभ्याम् gandhagrāhakābhyām
गन्धग्राहकाभ्यः gandhagrāhakābhyaḥ
Ablative गन्धग्राहकायाः gandhagrāhakāyāḥ
गन्धग्राहकाभ्याम् gandhagrāhakābhyām
गन्धग्राहकाभ्यः gandhagrāhakābhyaḥ
Genitive गन्धग्राहकायाः gandhagrāhakāyāḥ
गन्धग्राहकयोः gandhagrāhakayoḥ
गन्धग्राहकाणाम् gandhagrāhakāṇām
Locative गन्धग्राहकायाम् gandhagrāhakāyām
गन्धग्राहकयोः gandhagrāhakayoḥ
गन्धग्राहकासु gandhagrāhakāsu