| Singular | Dual | Plural |
Nominativo |
गन्धग्राहका
gandhagrāhakā
|
गन्धग्राहके
gandhagrāhake
|
गन्धग्राहकाः
gandhagrāhakāḥ
|
Vocativo |
गन्धग्राहके
gandhagrāhake
|
गन्धग्राहके
gandhagrāhake
|
गन्धग्राहकाः
gandhagrāhakāḥ
|
Acusativo |
गन्धग्राहकाम्
gandhagrāhakām
|
गन्धग्राहके
gandhagrāhake
|
गन्धग्राहकाः
gandhagrāhakāḥ
|
Instrumental |
गन्धग्राहकया
gandhagrāhakayā
|
गन्धग्राहकाभ्याम्
gandhagrāhakābhyām
|
गन्धग्राहकाभिः
gandhagrāhakābhiḥ
|
Dativo |
गन्धग्राहकायै
gandhagrāhakāyai
|
गन्धग्राहकाभ्याम्
gandhagrāhakābhyām
|
गन्धग्राहकाभ्यः
gandhagrāhakābhyaḥ
|
Ablativo |
गन्धग्राहकायाः
gandhagrāhakāyāḥ
|
गन्धग्राहकाभ्याम्
gandhagrāhakābhyām
|
गन्धग्राहकाभ्यः
gandhagrāhakābhyaḥ
|
Genitivo |
गन्धग्राहकायाः
gandhagrāhakāyāḥ
|
गन्धग्राहकयोः
gandhagrāhakayoḥ
|
गन्धग्राहकाणाम्
gandhagrāhakāṇām
|
Locativo |
गन्धग्राहकायाम्
gandhagrāhakāyām
|
गन्धग्राहकयोः
gandhagrāhakayoḥ
|
गन्धग्राहकासु
gandhagrāhakāsu
|