| Singular | Dual | Plural |
Nominative |
गन्धग्राही
gandhagrāhī
|
गन्धग्राहिणौ
gandhagrāhiṇau
|
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
Vocative |
गन्धग्राहिन्
gandhagrāhin
|
गन्धग्राहिणौ
gandhagrāhiṇau
|
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
Accusative |
गन्धग्राहिणम्
gandhagrāhiṇam
|
गन्धग्राहिणौ
gandhagrāhiṇau
|
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
Instrumental |
गन्धग्राहिणा
gandhagrāhiṇā
|
गन्धग्राहिभ्याम्
gandhagrāhibhyām
|
गन्धग्राहिभिः
gandhagrāhibhiḥ
|
Dative |
गन्धग्राहिणे
gandhagrāhiṇe
|
गन्धग्राहिभ्याम्
gandhagrāhibhyām
|
गन्धग्राहिभ्यः
gandhagrāhibhyaḥ
|
Ablative |
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
गन्धग्राहिभ्याम्
gandhagrāhibhyām
|
गन्धग्राहिभ्यः
gandhagrāhibhyaḥ
|
Genitive |
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
गन्धग्राहिणोः
gandhagrāhiṇoḥ
|
गन्धग्राहिणम्
gandhagrāhiṇam
|
Locative |
गन्धग्राहिणि
gandhagrāhiṇi
|
गन्धग्राहिणोः
gandhagrāhiṇoḥ
|
गन्धग्राहिषु
gandhagrāhiṣu
|