| Singular | Dual | Plural |
Nominativo |
गन्धग्राही
gandhagrāhī
|
गन्धग्राहिणौ
gandhagrāhiṇau
|
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
Vocativo |
गन्धग्राहिन्
gandhagrāhin
|
गन्धग्राहिणौ
gandhagrāhiṇau
|
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
Acusativo |
गन्धग्राहिणम्
gandhagrāhiṇam
|
गन्धग्राहिणौ
gandhagrāhiṇau
|
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
Instrumental |
गन्धग्राहिणा
gandhagrāhiṇā
|
गन्धग्राहिभ्याम्
gandhagrāhibhyām
|
गन्धग्राहिभिः
gandhagrāhibhiḥ
|
Dativo |
गन्धग्राहिणे
gandhagrāhiṇe
|
गन्धग्राहिभ्याम्
gandhagrāhibhyām
|
गन्धग्राहिभ्यः
gandhagrāhibhyaḥ
|
Ablativo |
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
गन्धग्राहिभ्याम्
gandhagrāhibhyām
|
गन्धग्राहिभ्यः
gandhagrāhibhyaḥ
|
Genitivo |
गन्धग्राहिणः
gandhagrāhiṇaḥ
|
गन्धग्राहिणोः
gandhagrāhiṇoḥ
|
गन्धग्राहिणम्
gandhagrāhiṇam
|
Locativo |
गन्धग्राहिणि
gandhagrāhiṇi
|
गन्धग्राहिणोः
gandhagrāhiṇoḥ
|
गन्धग्राहिषु
gandhagrāhiṣu
|