| Singular | Dual | Plural |
Nominative |
गन्धग्राहिणी
gandhagrāhiṇī
|
गन्धग्राहिण्यौ
gandhagrāhiṇyau
|
गन्धग्राहिण्यः
gandhagrāhiṇyaḥ
|
Vocative |
गन्धग्राहिणि
gandhagrāhiṇi
|
गन्धग्राहिण्यौ
gandhagrāhiṇyau
|
गन्धग्राहिण्यः
gandhagrāhiṇyaḥ
|
Accusative |
गन्धग्राहिणीम्
gandhagrāhiṇīm
|
गन्धग्राहिण्यौ
gandhagrāhiṇyau
|
गन्धग्राहिणीः
gandhagrāhiṇīḥ
|
Instrumental |
गन्धग्राहिण्या
gandhagrāhiṇyā
|
गन्धग्राहिणीभ्याम्
gandhagrāhiṇībhyām
|
गन्धग्राहिणीभिः
gandhagrāhiṇībhiḥ
|
Dative |
गन्धग्राहिण्यै
gandhagrāhiṇyai
|
गन्धग्राहिणीभ्याम्
gandhagrāhiṇībhyām
|
गन्धग्राहिणीभ्यः
gandhagrāhiṇībhyaḥ
|
Ablative |
गन्धग्राहिण्याः
gandhagrāhiṇyāḥ
|
गन्धग्राहिणीभ्याम्
gandhagrāhiṇībhyām
|
गन्धग्राहिणीभ्यः
gandhagrāhiṇībhyaḥ
|
Genitive |
गन्धग्राहिण्याः
gandhagrāhiṇyāḥ
|
गन्धग्राहिण्योः
gandhagrāhiṇyoḥ
|
गन्धग्राहिणीनाम्
gandhagrāhiṇīnām
|
Locative |
गन्धग्राहिण्याम्
gandhagrāhiṇyām
|
गन्धग्राहिण्योः
gandhagrāhiṇyoḥ
|
गन्धग्राहिणीषु
gandhagrāhiṇīṣu
|