Sanskrit tools

Sanskrit declension


Declension of गन्धग्राहिणी gandhagrāhiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गन्धग्राहिणी gandhagrāhiṇī
गन्धग्राहिण्यौ gandhagrāhiṇyau
गन्धग्राहिण्यः gandhagrāhiṇyaḥ
Vocative गन्धग्राहिणि gandhagrāhiṇi
गन्धग्राहिण्यौ gandhagrāhiṇyau
गन्धग्राहिण्यः gandhagrāhiṇyaḥ
Accusative गन्धग्राहिणीम् gandhagrāhiṇīm
गन्धग्राहिण्यौ gandhagrāhiṇyau
गन्धग्राहिणीः gandhagrāhiṇīḥ
Instrumental गन्धग्राहिण्या gandhagrāhiṇyā
गन्धग्राहिणीभ्याम् gandhagrāhiṇībhyām
गन्धग्राहिणीभिः gandhagrāhiṇībhiḥ
Dative गन्धग्राहिण्यै gandhagrāhiṇyai
गन्धग्राहिणीभ्याम् gandhagrāhiṇībhyām
गन्धग्राहिणीभ्यः gandhagrāhiṇībhyaḥ
Ablative गन्धग्राहिण्याः gandhagrāhiṇyāḥ
गन्धग्राहिणीभ्याम् gandhagrāhiṇībhyām
गन्धग्राहिणीभ्यः gandhagrāhiṇībhyaḥ
Genitive गन्धग्राहिण्याः gandhagrāhiṇyāḥ
गन्धग्राहिण्योः gandhagrāhiṇyoḥ
गन्धग्राहिणीनाम् gandhagrāhiṇīnām
Locative गन्धग्राहिण्याम् gandhagrāhiṇyām
गन्धग्राहिण्योः gandhagrāhiṇyoḥ
गन्धग्राहिणीषु gandhagrāhiṇīṣu