Sanskrit tools

Sanskrit declension


Declension of गन्धतूर्य gandhatūrya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धतूर्यम् gandhatūryam
गन्धतूर्ये gandhatūrye
गन्धतूर्याणि gandhatūryāṇi
Vocative गन्धतूर्य gandhatūrya
गन्धतूर्ये gandhatūrye
गन्धतूर्याणि gandhatūryāṇi
Accusative गन्धतूर्यम् gandhatūryam
गन्धतूर्ये gandhatūrye
गन्धतूर्याणि gandhatūryāṇi
Instrumental गन्धतूर्येण gandhatūryeṇa
गन्धतूर्याभ्याम् gandhatūryābhyām
गन्धतूर्यैः gandhatūryaiḥ
Dative गन्धतूर्याय gandhatūryāya
गन्धतूर्याभ्याम् gandhatūryābhyām
गन्धतूर्येभ्यः gandhatūryebhyaḥ
Ablative गन्धतूर्यात् gandhatūryāt
गन्धतूर्याभ्याम् gandhatūryābhyām
गन्धतूर्येभ्यः gandhatūryebhyaḥ
Genitive गन्धतूर्यस्य gandhatūryasya
गन्धतूर्ययोः gandhatūryayoḥ
गन्धतूर्याणाम् gandhatūryāṇām
Locative गन्धतूर्ये gandhatūrye
गन्धतूर्ययोः gandhatūryayoḥ
गन्धतूर्येषु gandhatūryeṣu