| Singular | Dual | Plural |
Nominative |
गन्धतूर्यम्
gandhatūryam
|
गन्धतूर्ये
gandhatūrye
|
गन्धतूर्याणि
gandhatūryāṇi
|
Vocative |
गन्धतूर्य
gandhatūrya
|
गन्धतूर्ये
gandhatūrye
|
गन्धतूर्याणि
gandhatūryāṇi
|
Accusative |
गन्धतूर्यम्
gandhatūryam
|
गन्धतूर्ये
gandhatūrye
|
गन्धतूर्याणि
gandhatūryāṇi
|
Instrumental |
गन्धतूर्येण
gandhatūryeṇa
|
गन्धतूर्याभ्याम्
gandhatūryābhyām
|
गन्धतूर्यैः
gandhatūryaiḥ
|
Dative |
गन्धतूर्याय
gandhatūryāya
|
गन्धतूर्याभ्याम्
gandhatūryābhyām
|
गन्धतूर्येभ्यः
gandhatūryebhyaḥ
|
Ablative |
गन्धतूर्यात्
gandhatūryāt
|
गन्धतूर्याभ्याम्
gandhatūryābhyām
|
गन्धतूर्येभ्यः
gandhatūryebhyaḥ
|
Genitive |
गन्धतूर्यस्य
gandhatūryasya
|
गन्धतूर्ययोः
gandhatūryayoḥ
|
गन्धतूर्याणाम्
gandhatūryāṇām
|
Locative |
गन्धतूर्ये
gandhatūrye
|
गन्धतूर्ययोः
gandhatūryayoḥ
|
गन्धतूर्येषु
gandhatūryeṣu
|