| Singular | Dual | Plural |
Nominativo |
गन्धतूर्यम्
gandhatūryam
|
गन्धतूर्ये
gandhatūrye
|
गन्धतूर्याणि
gandhatūryāṇi
|
Vocativo |
गन्धतूर्य
gandhatūrya
|
गन्धतूर्ये
gandhatūrye
|
गन्धतूर्याणि
gandhatūryāṇi
|
Acusativo |
गन्धतूर्यम्
gandhatūryam
|
गन्धतूर्ये
gandhatūrye
|
गन्धतूर्याणि
gandhatūryāṇi
|
Instrumental |
गन्धतूर्येण
gandhatūryeṇa
|
गन्धतूर्याभ्याम्
gandhatūryābhyām
|
गन्धतूर्यैः
gandhatūryaiḥ
|
Dativo |
गन्धतूर्याय
gandhatūryāya
|
गन्धतूर्याभ्याम्
gandhatūryābhyām
|
गन्धतूर्येभ्यः
gandhatūryebhyaḥ
|
Ablativo |
गन्धतूर्यात्
gandhatūryāt
|
गन्धतूर्याभ्याम्
gandhatūryābhyām
|
गन्धतूर्येभ्यः
gandhatūryebhyaḥ
|
Genitivo |
गन्धतूर्यस्य
gandhatūryasya
|
गन्धतूर्ययोः
gandhatūryayoḥ
|
गन्धतूर्याणाम्
gandhatūryāṇām
|
Locativo |
गन्धतूर्ये
gandhatūrye
|
गन्धतूर्ययोः
gandhatūryayoḥ
|
गन्धतूर्येषु
gandhatūryeṣu
|