| Singular | Dual | Plural |
Nominative |
गन्धतृणम्
gandhatṛṇam
|
गन्धतृणे
gandhatṛṇe
|
गन्धतृणानि
gandhatṛṇāni
|
Vocative |
गन्धतृण
gandhatṛṇa
|
गन्धतृणे
gandhatṛṇe
|
गन्धतृणानि
gandhatṛṇāni
|
Accusative |
गन्धतृणम्
gandhatṛṇam
|
गन्धतृणे
gandhatṛṇe
|
गन्धतृणानि
gandhatṛṇāni
|
Instrumental |
गन्धतृणेन
gandhatṛṇena
|
गन्धतृणाभ्याम्
gandhatṛṇābhyām
|
गन्धतृणैः
gandhatṛṇaiḥ
|
Dative |
गन्धतृणाय
gandhatṛṇāya
|
गन्धतृणाभ्याम्
gandhatṛṇābhyām
|
गन्धतृणेभ्यः
gandhatṛṇebhyaḥ
|
Ablative |
गन्धतृणात्
gandhatṛṇāt
|
गन्धतृणाभ्याम्
gandhatṛṇābhyām
|
गन्धतृणेभ्यः
gandhatṛṇebhyaḥ
|
Genitive |
गन्धतृणस्य
gandhatṛṇasya
|
गन्धतृणयोः
gandhatṛṇayoḥ
|
गन्धतृणानाम्
gandhatṛṇānām
|
Locative |
गन्धतृणे
gandhatṛṇe
|
गन्धतृणयोः
gandhatṛṇayoḥ
|
गन्धतृणेषु
gandhatṛṇeṣu
|