| Singular | Dual | Plural |
Nominativo |
गन्धतृणम्
gandhatṛṇam
|
गन्धतृणे
gandhatṛṇe
|
गन्धतृणानि
gandhatṛṇāni
|
Vocativo |
गन्धतृण
gandhatṛṇa
|
गन्धतृणे
gandhatṛṇe
|
गन्धतृणानि
gandhatṛṇāni
|
Acusativo |
गन्धतृणम्
gandhatṛṇam
|
गन्धतृणे
gandhatṛṇe
|
गन्धतृणानि
gandhatṛṇāni
|
Instrumental |
गन्धतृणेन
gandhatṛṇena
|
गन्धतृणाभ्याम्
gandhatṛṇābhyām
|
गन्धतृणैः
gandhatṛṇaiḥ
|
Dativo |
गन्धतृणाय
gandhatṛṇāya
|
गन्धतृणाभ्याम्
gandhatṛṇābhyām
|
गन्धतृणेभ्यः
gandhatṛṇebhyaḥ
|
Ablativo |
गन्धतृणात्
gandhatṛṇāt
|
गन्धतृणाभ्याम्
gandhatṛṇābhyām
|
गन्धतृणेभ्यः
gandhatṛṇebhyaḥ
|
Genitivo |
गन्धतृणस्य
gandhatṛṇasya
|
गन्धतृणयोः
gandhatṛṇayoḥ
|
गन्धतृणानाम्
gandhatṛṇānām
|
Locativo |
गन्धतृणे
gandhatṛṇe
|
गन्धतृणयोः
gandhatṛṇayoḥ
|
गन्धतृणेषु
gandhatṛṇeṣu
|