Sanskrit tools

Sanskrit declension


Declension of गन्धधारिन् gandhadhārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गन्धधारी gandhadhārī
गन्धधारिणौ gandhadhāriṇau
गन्धधारिणः gandhadhāriṇaḥ
Vocative गन्धधारिन् gandhadhārin
गन्धधारिणौ gandhadhāriṇau
गन्धधारिणः gandhadhāriṇaḥ
Accusative गन्धधारिणम् gandhadhāriṇam
गन्धधारिणौ gandhadhāriṇau
गन्धधारिणः gandhadhāriṇaḥ
Instrumental गन्धधारिणा gandhadhāriṇā
गन्धधारिभ्याम् gandhadhāribhyām
गन्धधारिभिः gandhadhāribhiḥ
Dative गन्धधारिणे gandhadhāriṇe
गन्धधारिभ्याम् gandhadhāribhyām
गन्धधारिभ्यः gandhadhāribhyaḥ
Ablative गन्धधारिणः gandhadhāriṇaḥ
गन्धधारिभ्याम् gandhadhāribhyām
गन्धधारिभ्यः gandhadhāribhyaḥ
Genitive गन्धधारिणः gandhadhāriṇaḥ
गन्धधारिणोः gandhadhāriṇoḥ
गन्धधारिणम् gandhadhāriṇam
Locative गन्धधारिणि gandhadhāriṇi
गन्धधारिणोः gandhadhāriṇoḥ
गन्धधारिषु gandhadhāriṣu