| Singular | Dual | Plural |
Nominative |
गन्धधारी
gandhadhārī
|
गन्धधारिणौ
gandhadhāriṇau
|
गन्धधारिणः
gandhadhāriṇaḥ
|
Vocative |
गन्धधारिन्
gandhadhārin
|
गन्धधारिणौ
gandhadhāriṇau
|
गन्धधारिणः
gandhadhāriṇaḥ
|
Accusative |
गन्धधारिणम्
gandhadhāriṇam
|
गन्धधारिणौ
gandhadhāriṇau
|
गन्धधारिणः
gandhadhāriṇaḥ
|
Instrumental |
गन्धधारिणा
gandhadhāriṇā
|
गन्धधारिभ्याम्
gandhadhāribhyām
|
गन्धधारिभिः
gandhadhāribhiḥ
|
Dative |
गन्धधारिणे
gandhadhāriṇe
|
गन्धधारिभ्याम्
gandhadhāribhyām
|
गन्धधारिभ्यः
gandhadhāribhyaḥ
|
Ablative |
गन्धधारिणः
gandhadhāriṇaḥ
|
गन्धधारिभ्याम्
gandhadhāribhyām
|
गन्धधारिभ्यः
gandhadhāribhyaḥ
|
Genitive |
गन्धधारिणः
gandhadhāriṇaḥ
|
गन्धधारिणोः
gandhadhāriṇoḥ
|
गन्धधारिणम्
gandhadhāriṇam
|
Locative |
गन्धधारिणि
gandhadhāriṇi
|
गन्धधारिणोः
gandhadhāriṇoḥ
|
गन्धधारिषु
gandhadhāriṣu
|