| Singular | Dual | Plural |
Nominativo |
गन्धधारी
gandhadhārī
|
गन्धधारिणौ
gandhadhāriṇau
|
गन्धधारिणः
gandhadhāriṇaḥ
|
Vocativo |
गन्धधारिन्
gandhadhārin
|
गन्धधारिणौ
gandhadhāriṇau
|
गन्धधारिणः
gandhadhāriṇaḥ
|
Acusativo |
गन्धधारिणम्
gandhadhāriṇam
|
गन्धधारिणौ
gandhadhāriṇau
|
गन्धधारिणः
gandhadhāriṇaḥ
|
Instrumental |
गन्धधारिणा
gandhadhāriṇā
|
गन्धधारिभ्याम्
gandhadhāribhyām
|
गन्धधारिभिः
gandhadhāribhiḥ
|
Dativo |
गन्धधारिणे
gandhadhāriṇe
|
गन्धधारिभ्याम्
gandhadhāribhyām
|
गन्धधारिभ्यः
gandhadhāribhyaḥ
|
Ablativo |
गन्धधारिणः
gandhadhāriṇaḥ
|
गन्धधारिभ्याम्
gandhadhāribhyām
|
गन्धधारिभ्यः
gandhadhāribhyaḥ
|
Genitivo |
गन्धधारिणः
gandhadhāriṇaḥ
|
गन्धधारिणोः
gandhadhāriṇoḥ
|
गन्धधारिणम्
gandhadhāriṇam
|
Locativo |
गन्धधारिणि
gandhadhāriṇi
|
गन्धधारिणोः
gandhadhāriṇoḥ
|
गन्धधारिषु
gandhadhāriṣu
|