Sanskrit tools

Sanskrit declension


Declension of गन्धधूमभव gandhadhūmabhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धधूमभवः gandhadhūmabhavaḥ
गन्धधूमभवौ gandhadhūmabhavau
गन्धधूमभवाः gandhadhūmabhavāḥ
Vocative गन्धधूमभव gandhadhūmabhava
गन्धधूमभवौ gandhadhūmabhavau
गन्धधूमभवाः gandhadhūmabhavāḥ
Accusative गन्धधूमभवम् gandhadhūmabhavam
गन्धधूमभवौ gandhadhūmabhavau
गन्धधूमभवान् gandhadhūmabhavān
Instrumental गन्धधूमभवेन gandhadhūmabhavena
गन्धधूमभवाभ्याम् gandhadhūmabhavābhyām
गन्धधूमभवैः gandhadhūmabhavaiḥ
Dative गन्धधूमभवाय gandhadhūmabhavāya
गन्धधूमभवाभ्याम् gandhadhūmabhavābhyām
गन्धधूमभवेभ्यः gandhadhūmabhavebhyaḥ
Ablative गन्धधूमभवात् gandhadhūmabhavāt
गन्धधूमभवाभ्याम् gandhadhūmabhavābhyām
गन्धधूमभवेभ्यः gandhadhūmabhavebhyaḥ
Genitive गन्धधूमभवस्य gandhadhūmabhavasya
गन्धधूमभवयोः gandhadhūmabhavayoḥ
गन्धधूमभवानाम् gandhadhūmabhavānām
Locative गन्धधूमभवे gandhadhūmabhave
गन्धधूमभवयोः gandhadhūmabhavayoḥ
गन्धधूमभवेषु gandhadhūmabhaveṣu