| Singular | Dual | Plural |
Nominative |
गन्धधूमभवः
gandhadhūmabhavaḥ
|
गन्धधूमभवौ
gandhadhūmabhavau
|
गन्धधूमभवाः
gandhadhūmabhavāḥ
|
Vocative |
गन्धधूमभव
gandhadhūmabhava
|
गन्धधूमभवौ
gandhadhūmabhavau
|
गन्धधूमभवाः
gandhadhūmabhavāḥ
|
Accusative |
गन्धधूमभवम्
gandhadhūmabhavam
|
गन्धधूमभवौ
gandhadhūmabhavau
|
गन्धधूमभवान्
gandhadhūmabhavān
|
Instrumental |
गन्धधूमभवेन
gandhadhūmabhavena
|
गन्धधूमभवाभ्याम्
gandhadhūmabhavābhyām
|
गन्धधूमभवैः
gandhadhūmabhavaiḥ
|
Dative |
गन्धधूमभवाय
gandhadhūmabhavāya
|
गन्धधूमभवाभ्याम्
gandhadhūmabhavābhyām
|
गन्धधूमभवेभ्यः
gandhadhūmabhavebhyaḥ
|
Ablative |
गन्धधूमभवात्
gandhadhūmabhavāt
|
गन्धधूमभवाभ्याम्
gandhadhūmabhavābhyām
|
गन्धधूमभवेभ्यः
gandhadhūmabhavebhyaḥ
|
Genitive |
गन्धधूमभवस्य
gandhadhūmabhavasya
|
गन्धधूमभवयोः
gandhadhūmabhavayoḥ
|
गन्धधूमभवानाम्
gandhadhūmabhavānām
|
Locative |
गन्धधूमभवे
gandhadhūmabhave
|
गन्धधूमभवयोः
gandhadhūmabhavayoḥ
|
गन्धधूमभवेषु
gandhadhūmabhaveṣu
|