Herramientas de sánscrito

Declinación del sánscrito


Declinación de गन्धधूमभव gandhadhūmabhava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गन्धधूमभवः gandhadhūmabhavaḥ
गन्धधूमभवौ gandhadhūmabhavau
गन्धधूमभवाः gandhadhūmabhavāḥ
Vocativo गन्धधूमभव gandhadhūmabhava
गन्धधूमभवौ gandhadhūmabhavau
गन्धधूमभवाः gandhadhūmabhavāḥ
Acusativo गन्धधूमभवम् gandhadhūmabhavam
गन्धधूमभवौ gandhadhūmabhavau
गन्धधूमभवान् gandhadhūmabhavān
Instrumental गन्धधूमभवेन gandhadhūmabhavena
गन्धधूमभवाभ्याम् gandhadhūmabhavābhyām
गन्धधूमभवैः gandhadhūmabhavaiḥ
Dativo गन्धधूमभवाय gandhadhūmabhavāya
गन्धधूमभवाभ्याम् gandhadhūmabhavābhyām
गन्धधूमभवेभ्यः gandhadhūmabhavebhyaḥ
Ablativo गन्धधूमभवात् gandhadhūmabhavāt
गन्धधूमभवाभ्याम् gandhadhūmabhavābhyām
गन्धधूमभवेभ्यः gandhadhūmabhavebhyaḥ
Genitivo गन्धधूमभवस्य gandhadhūmabhavasya
गन्धधूमभवयोः gandhadhūmabhavayoḥ
गन्धधूमभवानाम् gandhadhūmabhavānām
Locativo गन्धधूमभवे gandhadhūmabhave
गन्धधूमभवयोः gandhadhūmabhavayoḥ
गन्धधूमभवेषु gandhadhūmabhaveṣu