Sanskrit tools

Sanskrit declension


Declension of गन्धनामन् gandhanāman, f.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative गन्धनामा gandhanāmā
गन्धनामानौ gandhanāmānau
गन्धनामानः gandhanāmānaḥ
Vocative गन्धनामन् gandhanāman
गन्धनामानौ gandhanāmānau
गन्धनामानः gandhanāmānaḥ
Accusative गन्धनामानम् gandhanāmānam
गन्धनामानौ gandhanāmānau
गन्धनाम्नः gandhanāmnaḥ
Instrumental गन्धनाम्ना gandhanāmnā
गन्धनामभ्याम् gandhanāmabhyām
गन्धनामभिः gandhanāmabhiḥ
Dative गन्धनाम्ने gandhanāmne
गन्धनामभ्याम् gandhanāmabhyām
गन्धनामभ्यः gandhanāmabhyaḥ
Ablative गन्धनाम्नः gandhanāmnaḥ
गन्धनामभ्याम् gandhanāmabhyām
गन्धनामभ्यः gandhanāmabhyaḥ
Genitive गन्धनाम्नः gandhanāmnaḥ
गन्धनाम्नोः gandhanāmnoḥ
गन्धनाम्नाम् gandhanāmnām
Locative गन्धनाम्नि gandhanāmni
गन्धनामनि gandhanāmani
गन्धनाम्नोः gandhanāmnoḥ
गन्धनामसु gandhanāmasu