Singular | Dual | Plural | |
Nominativo |
गन्धनामा
gandhanāmā |
गन्धनामानौ
gandhanāmānau |
गन्धनामानः
gandhanāmānaḥ |
Vocativo |
गन्धनामन्
gandhanāman |
गन्धनामानौ
gandhanāmānau |
गन्धनामानः
gandhanāmānaḥ |
Acusativo |
गन्धनामानम्
gandhanāmānam |
गन्धनामानौ
gandhanāmānau |
गन्धनाम्नः
gandhanāmnaḥ |
Instrumental |
गन्धनाम्ना
gandhanāmnā |
गन्धनामभ्याम्
gandhanāmabhyām |
गन्धनामभिः
gandhanāmabhiḥ |
Dativo |
गन्धनाम्ने
gandhanāmne |
गन्धनामभ्याम्
gandhanāmabhyām |
गन्धनामभ्यः
gandhanāmabhyaḥ |
Ablativo |
गन्धनाम्नः
gandhanāmnaḥ |
गन्धनामभ्याम्
gandhanāmabhyām |
गन्धनामभ्यः
gandhanāmabhyaḥ |
Genitivo |
गन्धनाम्नः
gandhanāmnaḥ |
गन्धनाम्नोः
gandhanāmnoḥ |
गन्धनाम्नाम्
gandhanāmnām |
Locativo |
गन्धनाम्नि
gandhanāmni गन्धनामनि gandhanāmani |
गन्धनाम्नोः
gandhanāmnoḥ |
गन्धनामसु
gandhanāmasu |