Sanskrit tools

Sanskrit declension


Declension of गन्धनालिका gandhanālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धनालिका gandhanālikā
गन्धनालिके gandhanālike
गन्धनालिकाः gandhanālikāḥ
Vocative गन्धनालिके gandhanālike
गन्धनालिके gandhanālike
गन्धनालिकाः gandhanālikāḥ
Accusative गन्धनालिकाम् gandhanālikām
गन्धनालिके gandhanālike
गन्धनालिकाः gandhanālikāḥ
Instrumental गन्धनालिकया gandhanālikayā
गन्धनालिकाभ्याम् gandhanālikābhyām
गन्धनालिकाभिः gandhanālikābhiḥ
Dative गन्धनालिकायै gandhanālikāyai
गन्धनालिकाभ्याम् gandhanālikābhyām
गन्धनालिकाभ्यः gandhanālikābhyaḥ
Ablative गन्धनालिकायाः gandhanālikāyāḥ
गन्धनालिकाभ्याम् gandhanālikābhyām
गन्धनालिकाभ्यः gandhanālikābhyaḥ
Genitive गन्धनालिकायाः gandhanālikāyāḥ
गन्धनालिकयोः gandhanālikayoḥ
गन्धनालिकानाम् gandhanālikānām
Locative गन्धनालिकायाम् gandhanālikāyām
गन्धनालिकयोः gandhanālikayoḥ
गन्धनालिकासु gandhanālikāsu