| Singular | Dual | Plural |
Nominativo |
गन्धनालिका
gandhanālikā
|
गन्धनालिके
gandhanālike
|
गन्धनालिकाः
gandhanālikāḥ
|
Vocativo |
गन्धनालिके
gandhanālike
|
गन्धनालिके
gandhanālike
|
गन्धनालिकाः
gandhanālikāḥ
|
Acusativo |
गन्धनालिकाम्
gandhanālikām
|
गन्धनालिके
gandhanālike
|
गन्धनालिकाः
gandhanālikāḥ
|
Instrumental |
गन्धनालिकया
gandhanālikayā
|
गन्धनालिकाभ्याम्
gandhanālikābhyām
|
गन्धनालिकाभिः
gandhanālikābhiḥ
|
Dativo |
गन्धनालिकायै
gandhanālikāyai
|
गन्धनालिकाभ्याम्
gandhanālikābhyām
|
गन्धनालिकाभ्यः
gandhanālikābhyaḥ
|
Ablativo |
गन्धनालिकायाः
gandhanālikāyāḥ
|
गन्धनालिकाभ्याम्
gandhanālikābhyām
|
गन्धनालिकाभ्यः
gandhanālikābhyaḥ
|
Genitivo |
गन्धनालिकायाः
gandhanālikāyāḥ
|
गन्धनालिकयोः
gandhanālikayoḥ
|
गन्धनालिकानाम्
gandhanālikānām
|
Locativo |
गन्धनालिकायाम्
gandhanālikāyām
|
गन्धनालिकयोः
gandhanālikayoḥ
|
गन्धनालिकासु
gandhanālikāsu
|