| Singular | Dual | Plural |
Nominative |
गन्धपत्त्री
gandhapattrī
|
गन्धपत्त्र्यौ
gandhapattryau
|
गन्धपत्त्र्यः
gandhapattryaḥ
|
Vocative |
गन्धपत्त्रि
gandhapattri
|
गन्धपत्त्र्यौ
gandhapattryau
|
गन्धपत्त्र्यः
gandhapattryaḥ
|
Accusative |
गन्धपत्त्रीम्
gandhapattrīm
|
गन्धपत्त्र्यौ
gandhapattryau
|
गन्धपत्त्रीः
gandhapattrīḥ
|
Instrumental |
गन्धपत्त्र्या
gandhapattryā
|
गन्धपत्त्रीभ्याम्
gandhapattrībhyām
|
गन्धपत्त्रीभिः
gandhapattrībhiḥ
|
Dative |
गन्धपत्त्र्यै
gandhapattryai
|
गन्धपत्त्रीभ्याम्
gandhapattrībhyām
|
गन्धपत्त्रीभ्यः
gandhapattrībhyaḥ
|
Ablative |
गन्धपत्त्र्याः
gandhapattryāḥ
|
गन्धपत्त्रीभ्याम्
gandhapattrībhyām
|
गन्धपत्त्रीभ्यः
gandhapattrībhyaḥ
|
Genitive |
गन्धपत्त्र्याः
gandhapattryāḥ
|
गन्धपत्त्र्योः
gandhapattryoḥ
|
गन्धपत्त्रीणाम्
gandhapattrīṇām
|
Locative |
गन्धपत्त्र्याम्
gandhapattryām
|
गन्धपत्त्र्योः
gandhapattryoḥ
|
गन्धपत्त्रीषु
gandhapattrīṣu
|