Sanskrit tools

Sanskrit declension


Declension of गन्धपान gandhapāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धपानम् gandhapānam
गन्धपाने gandhapāne
गन्धपानानि gandhapānāni
Vocative गन्धपान gandhapāna
गन्धपाने gandhapāne
गन्धपानानि gandhapānāni
Accusative गन्धपानम् gandhapānam
गन्धपाने gandhapāne
गन्धपानानि gandhapānāni
Instrumental गन्धपानेन gandhapānena
गन्धपानाभ्याम् gandhapānābhyām
गन्धपानैः gandhapānaiḥ
Dative गन्धपानाय gandhapānāya
गन्धपानाभ्याम् gandhapānābhyām
गन्धपानेभ्यः gandhapānebhyaḥ
Ablative गन्धपानात् gandhapānāt
गन्धपानाभ्याम् gandhapānābhyām
गन्धपानेभ्यः gandhapānebhyaḥ
Genitive गन्धपानस्य gandhapānasya
गन्धपानयोः gandhapānayoḥ
गन्धपानानाम् gandhapānānām
Locative गन्धपाने gandhapāne
गन्धपानयोः gandhapānayoḥ
गन्धपानेषु gandhapāneṣu