| Singular | Dual | Plural |
Nominativo |
गन्धपानम्
gandhapānam
|
गन्धपाने
gandhapāne
|
गन्धपानानि
gandhapānāni
|
Vocativo |
गन्धपान
gandhapāna
|
गन्धपाने
gandhapāne
|
गन्धपानानि
gandhapānāni
|
Acusativo |
गन्धपानम्
gandhapānam
|
गन्धपाने
gandhapāne
|
गन्धपानानि
gandhapānāni
|
Instrumental |
गन्धपानेन
gandhapānena
|
गन्धपानाभ्याम्
gandhapānābhyām
|
गन्धपानैः
gandhapānaiḥ
|
Dativo |
गन्धपानाय
gandhapānāya
|
गन्धपानाभ्याम्
gandhapānābhyām
|
गन्धपानेभ्यः
gandhapānebhyaḥ
|
Ablativo |
गन्धपानात्
gandhapānāt
|
गन्धपानाभ्याम्
gandhapānābhyām
|
गन्धपानेभ्यः
gandhapānebhyaḥ
|
Genitivo |
गन्धपानस्य
gandhapānasya
|
गन्धपानयोः
gandhapānayoḥ
|
गन्धपानानाम्
gandhapānānām
|
Locativo |
गन्धपाने
gandhapāne
|
गन्धपानयोः
gandhapānayoḥ
|
गन्धपानेषु
gandhapāneṣu
|