Sanskrit tools

Sanskrit declension


Declension of गन्धपाषाण gandhapāṣāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धपाषाणः gandhapāṣāṇaḥ
गन्धपाषाणौ gandhapāṣāṇau
गन्धपाषाणाः gandhapāṣāṇāḥ
Vocative गन्धपाषाण gandhapāṣāṇa
गन्धपाषाणौ gandhapāṣāṇau
गन्धपाषाणाः gandhapāṣāṇāḥ
Accusative गन्धपाषाणम् gandhapāṣāṇam
गन्धपाषाणौ gandhapāṣāṇau
गन्धपाषाणान् gandhapāṣāṇān
Instrumental गन्धपाषाणेन gandhapāṣāṇena
गन्धपाषाणाभ्याम् gandhapāṣāṇābhyām
गन्धपाषाणैः gandhapāṣāṇaiḥ
Dative गन्धपाषाणाय gandhapāṣāṇāya
गन्धपाषाणाभ्याम् gandhapāṣāṇābhyām
गन्धपाषाणेभ्यः gandhapāṣāṇebhyaḥ
Ablative गन्धपाषाणात् gandhapāṣāṇāt
गन्धपाषाणाभ्याम् gandhapāṣāṇābhyām
गन्धपाषाणेभ्यः gandhapāṣāṇebhyaḥ
Genitive गन्धपाषाणस्य gandhapāṣāṇasya
गन्धपाषाणयोः gandhapāṣāṇayoḥ
गन्धपाषाणानाम् gandhapāṣāṇānām
Locative गन्धपाषाणे gandhapāṣāṇe
गन्धपाषाणयोः gandhapāṣāṇayoḥ
गन्धपाषाणेषु gandhapāṣāṇeṣu