| Singular | Dual | Plural |
Nominativo |
गन्धपाषाणः
gandhapāṣāṇaḥ
|
गन्धपाषाणौ
gandhapāṣāṇau
|
गन्धपाषाणाः
gandhapāṣāṇāḥ
|
Vocativo |
गन्धपाषाण
gandhapāṣāṇa
|
गन्धपाषाणौ
gandhapāṣāṇau
|
गन्धपाषाणाः
gandhapāṣāṇāḥ
|
Acusativo |
गन्धपाषाणम्
gandhapāṣāṇam
|
गन्धपाषाणौ
gandhapāṣāṇau
|
गन्धपाषाणान्
gandhapāṣāṇān
|
Instrumental |
गन्धपाषाणेन
gandhapāṣāṇena
|
गन्धपाषाणाभ्याम्
gandhapāṣāṇābhyām
|
गन्धपाषाणैः
gandhapāṣāṇaiḥ
|
Dativo |
गन्धपाषाणाय
gandhapāṣāṇāya
|
गन्धपाषाणाभ्याम्
gandhapāṣāṇābhyām
|
गन्धपाषाणेभ्यः
gandhapāṣāṇebhyaḥ
|
Ablativo |
गन्धपाषाणात्
gandhapāṣāṇāt
|
गन्धपाषाणाभ्याम्
gandhapāṣāṇābhyām
|
गन्धपाषाणेभ्यः
gandhapāṣāṇebhyaḥ
|
Genitivo |
गन्धपाषाणस्य
gandhapāṣāṇasya
|
गन्धपाषाणयोः
gandhapāṣāṇayoḥ
|
गन्धपाषाणानाम्
gandhapāṣāṇānām
|
Locativo |
गन्धपाषाणे
gandhapāṣāṇe
|
गन्धपाषाणयोः
gandhapāṣāṇayoḥ
|
गन्धपाषाणेषु
gandhapāṣāṇeṣu
|