Sanskrit tools

Sanskrit declension


Declension of गन्धपाषाणवत् gandhapāṣāṇavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गन्धपाषाणवान् gandhapāṣāṇavān
गन्धपाषाणवन्तौ gandhapāṣāṇavantau
गन्धपाषाणवन्तः gandhapāṣāṇavantaḥ
Vocative गन्धपाषाणवन् gandhapāṣāṇavan
गन्धपाषाणवन्तौ gandhapāṣāṇavantau
गन्धपाषाणवन्तः gandhapāṣāṇavantaḥ
Accusative गन्धपाषाणवन्तम् gandhapāṣāṇavantam
गन्धपाषाणवन्तौ gandhapāṣāṇavantau
गन्धपाषाणवतः gandhapāṣāṇavataḥ
Instrumental गन्धपाषाणवता gandhapāṣāṇavatā
गन्धपाषाणवद्भ्याम् gandhapāṣāṇavadbhyām
गन्धपाषाणवद्भिः gandhapāṣāṇavadbhiḥ
Dative गन्धपाषाणवते gandhapāṣāṇavate
गन्धपाषाणवद्भ्याम् gandhapāṣāṇavadbhyām
गन्धपाषाणवद्भ्यः gandhapāṣāṇavadbhyaḥ
Ablative गन्धपाषाणवतः gandhapāṣāṇavataḥ
गन्धपाषाणवद्भ्याम् gandhapāṣāṇavadbhyām
गन्धपाषाणवद्भ्यः gandhapāṣāṇavadbhyaḥ
Genitive गन्धपाषाणवतः gandhapāṣāṇavataḥ
गन्धपाषाणवतोः gandhapāṣāṇavatoḥ
गन्धपाषाणवताम् gandhapāṣāṇavatām
Locative गन्धपाषाणवति gandhapāṣāṇavati
गन्धपाषाणवतोः gandhapāṣāṇavatoḥ
गन्धपाषाणवत्सु gandhapāṣāṇavatsu