| Singular | Dual | Plural |
Nominative |
गन्धपाषाणवान्
gandhapāṣāṇavān
|
गन्धपाषाणवन्तौ
gandhapāṣāṇavantau
|
गन्धपाषाणवन्तः
gandhapāṣāṇavantaḥ
|
Vocative |
गन्धपाषाणवन्
gandhapāṣāṇavan
|
गन्धपाषाणवन्तौ
gandhapāṣāṇavantau
|
गन्धपाषाणवन्तः
gandhapāṣāṇavantaḥ
|
Accusative |
गन्धपाषाणवन्तम्
gandhapāṣāṇavantam
|
गन्धपाषाणवन्तौ
gandhapāṣāṇavantau
|
गन्धपाषाणवतः
gandhapāṣāṇavataḥ
|
Instrumental |
गन्धपाषाणवता
gandhapāṣāṇavatā
|
गन्धपाषाणवद्भ्याम्
gandhapāṣāṇavadbhyām
|
गन्धपाषाणवद्भिः
gandhapāṣāṇavadbhiḥ
|
Dative |
गन्धपाषाणवते
gandhapāṣāṇavate
|
गन्धपाषाणवद्भ्याम्
gandhapāṣāṇavadbhyām
|
गन्धपाषाणवद्भ्यः
gandhapāṣāṇavadbhyaḥ
|
Ablative |
गन्धपाषाणवतः
gandhapāṣāṇavataḥ
|
गन्धपाषाणवद्भ्याम्
gandhapāṣāṇavadbhyām
|
गन्धपाषाणवद्भ्यः
gandhapāṣāṇavadbhyaḥ
|
Genitive |
गन्धपाषाणवतः
gandhapāṣāṇavataḥ
|
गन्धपाषाणवतोः
gandhapāṣāṇavatoḥ
|
गन्धपाषाणवताम्
gandhapāṣāṇavatām
|
Locative |
गन्धपाषाणवति
gandhapāṣāṇavati
|
गन्धपाषाणवतोः
gandhapāṣāṇavatoḥ
|
गन्धपाषाणवत्सु
gandhapāṣāṇavatsu
|