Herramientas de sánscrito

Declinación del sánscrito


Declinación de गन्धपाषाणवत् gandhapāṣāṇavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo गन्धपाषाणवान् gandhapāṣāṇavān
गन्धपाषाणवन्तौ gandhapāṣāṇavantau
गन्धपाषाणवन्तः gandhapāṣāṇavantaḥ
Vocativo गन्धपाषाणवन् gandhapāṣāṇavan
गन्धपाषाणवन्तौ gandhapāṣāṇavantau
गन्धपाषाणवन्तः gandhapāṣāṇavantaḥ
Acusativo गन्धपाषाणवन्तम् gandhapāṣāṇavantam
गन्धपाषाणवन्तौ gandhapāṣāṇavantau
गन्धपाषाणवतः gandhapāṣāṇavataḥ
Instrumental गन्धपाषाणवता gandhapāṣāṇavatā
गन्धपाषाणवद्भ्याम् gandhapāṣāṇavadbhyām
गन्धपाषाणवद्भिः gandhapāṣāṇavadbhiḥ
Dativo गन्धपाषाणवते gandhapāṣāṇavate
गन्धपाषाणवद्भ्याम् gandhapāṣāṇavadbhyām
गन्धपाषाणवद्भ्यः gandhapāṣāṇavadbhyaḥ
Ablativo गन्धपाषाणवतः gandhapāṣāṇavataḥ
गन्धपाषाणवद्भ्याम् gandhapāṣāṇavadbhyām
गन्धपाषाणवद्भ्यः gandhapāṣāṇavadbhyaḥ
Genitivo गन्धपाषाणवतः gandhapāṣāṇavataḥ
गन्धपाषाणवतोः gandhapāṣāṇavatoḥ
गन्धपाषाणवताम् gandhapāṣāṇavatām
Locativo गन्धपाषाणवति gandhapāṣāṇavati
गन्धपाषाणवतोः gandhapāṣāṇavatoḥ
गन्धपाषाणवत्सु gandhapāṣāṇavatsu