Sanskrit tools

Sanskrit declension


Declension of गन्धपाषाणवती gandhapāṣāṇavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गन्धपाषाणवती gandhapāṣāṇavatī
गन्धपाषाणवत्यौ gandhapāṣāṇavatyau
गन्धपाषाणवत्यः gandhapāṣāṇavatyaḥ
Vocative गन्धपाषाणवति gandhapāṣāṇavati
गन्धपाषाणवत्यौ gandhapāṣāṇavatyau
गन्धपाषाणवत्यः gandhapāṣāṇavatyaḥ
Accusative गन्धपाषाणवतीम् gandhapāṣāṇavatīm
गन्धपाषाणवत्यौ gandhapāṣāṇavatyau
गन्धपाषाणवतीः gandhapāṣāṇavatīḥ
Instrumental गन्धपाषाणवत्या gandhapāṣāṇavatyā
गन्धपाषाणवतीभ्याम् gandhapāṣāṇavatībhyām
गन्धपाषाणवतीभिः gandhapāṣāṇavatībhiḥ
Dative गन्धपाषाणवत्यै gandhapāṣāṇavatyai
गन्धपाषाणवतीभ्याम् gandhapāṣāṇavatībhyām
गन्धपाषाणवतीभ्यः gandhapāṣāṇavatībhyaḥ
Ablative गन्धपाषाणवत्याः gandhapāṣāṇavatyāḥ
गन्धपाषाणवतीभ्याम् gandhapāṣāṇavatībhyām
गन्धपाषाणवतीभ्यः gandhapāṣāṇavatībhyaḥ
Genitive गन्धपाषाणवत्याः gandhapāṣāṇavatyāḥ
गन्धपाषाणवत्योः gandhapāṣāṇavatyoḥ
गन्धपाषाणवतीनाम् gandhapāṣāṇavatīnām
Locative गन्धपाषाणवत्याम् gandhapāṣāṇavatyām
गन्धपाषाणवत्योः gandhapāṣāṇavatyoḥ
गन्धपाषाणवतीषु gandhapāṣāṇavatīṣu