| Singular | Dual | Plural |
Nominative |
गन्धपाषाणवती
gandhapāṣāṇavatī
|
गन्धपाषाणवत्यौ
gandhapāṣāṇavatyau
|
गन्धपाषाणवत्यः
gandhapāṣāṇavatyaḥ
|
Vocative |
गन्धपाषाणवति
gandhapāṣāṇavati
|
गन्धपाषाणवत्यौ
gandhapāṣāṇavatyau
|
गन्धपाषाणवत्यः
gandhapāṣāṇavatyaḥ
|
Accusative |
गन्धपाषाणवतीम्
gandhapāṣāṇavatīm
|
गन्धपाषाणवत्यौ
gandhapāṣāṇavatyau
|
गन्धपाषाणवतीः
gandhapāṣāṇavatīḥ
|
Instrumental |
गन्धपाषाणवत्या
gandhapāṣāṇavatyā
|
गन्धपाषाणवतीभ्याम्
gandhapāṣāṇavatībhyām
|
गन्धपाषाणवतीभिः
gandhapāṣāṇavatībhiḥ
|
Dative |
गन्धपाषाणवत्यै
gandhapāṣāṇavatyai
|
गन्धपाषाणवतीभ्याम्
gandhapāṣāṇavatībhyām
|
गन्धपाषाणवतीभ्यः
gandhapāṣāṇavatībhyaḥ
|
Ablative |
गन्धपाषाणवत्याः
gandhapāṣāṇavatyāḥ
|
गन्धपाषाणवतीभ्याम्
gandhapāṣāṇavatībhyām
|
गन्धपाषाणवतीभ्यः
gandhapāṣāṇavatībhyaḥ
|
Genitive |
गन्धपाषाणवत्याः
gandhapāṣāṇavatyāḥ
|
गन्धपाषाणवत्योः
gandhapāṣāṇavatyoḥ
|
गन्धपाषाणवतीनाम्
gandhapāṣāṇavatīnām
|
Locative |
गन्धपाषाणवत्याम्
gandhapāṣāṇavatyām
|
गन्धपाषाणवत्योः
gandhapāṣāṇavatyoḥ
|
गन्धपाषाणवतीषु
gandhapāṣāṇavatīṣu
|