| Singular | Dual | Plural |
Nominative |
गन्धपिशाचिका
gandhapiśācikā
|
गन्धपिशाचिके
gandhapiśācike
|
गन्धपिशाचिकाः
gandhapiśācikāḥ
|
Vocative |
गन्धपिशाचिके
gandhapiśācike
|
गन्धपिशाचिके
gandhapiśācike
|
गन्धपिशाचिकाः
gandhapiśācikāḥ
|
Accusative |
गन्धपिशाचिकाम्
gandhapiśācikām
|
गन्धपिशाचिके
gandhapiśācike
|
गन्धपिशाचिकाः
gandhapiśācikāḥ
|
Instrumental |
गन्धपिशाचिकया
gandhapiśācikayā
|
गन्धपिशाचिकाभ्याम्
gandhapiśācikābhyām
|
गन्धपिशाचिकाभिः
gandhapiśācikābhiḥ
|
Dative |
गन्धपिशाचिकायै
gandhapiśācikāyai
|
गन्धपिशाचिकाभ्याम्
gandhapiśācikābhyām
|
गन्धपिशाचिकाभ्यः
gandhapiśācikābhyaḥ
|
Ablative |
गन्धपिशाचिकायाः
gandhapiśācikāyāḥ
|
गन्धपिशाचिकाभ्याम्
gandhapiśācikābhyām
|
गन्धपिशाचिकाभ्यः
gandhapiśācikābhyaḥ
|
Genitive |
गन्धपिशाचिकायाः
gandhapiśācikāyāḥ
|
गन्धपिशाचिकयोः
gandhapiśācikayoḥ
|
गन्धपिशाचिकानाम्
gandhapiśācikānām
|
Locative |
गन्धपिशाचिकायाम्
gandhapiśācikāyām
|
गन्धपिशाचिकयोः
gandhapiśācikayoḥ
|
गन्धपिशाचिकासु
gandhapiśācikāsu
|