| Singular | Dual | Plural |
Nominativo |
गन्धपिशाचिका
gandhapiśācikā
|
गन्धपिशाचिके
gandhapiśācike
|
गन्धपिशाचिकाः
gandhapiśācikāḥ
|
Vocativo |
गन्धपिशाचिके
gandhapiśācike
|
गन्धपिशाचिके
gandhapiśācike
|
गन्धपिशाचिकाः
gandhapiśācikāḥ
|
Acusativo |
गन्धपिशाचिकाम्
gandhapiśācikām
|
गन्धपिशाचिके
gandhapiśācike
|
गन्धपिशाचिकाः
gandhapiśācikāḥ
|
Instrumental |
गन्धपिशाचिकया
gandhapiśācikayā
|
गन्धपिशाचिकाभ्याम्
gandhapiśācikābhyām
|
गन्धपिशाचिकाभिः
gandhapiśācikābhiḥ
|
Dativo |
गन्धपिशाचिकायै
gandhapiśācikāyai
|
गन्धपिशाचिकाभ्याम्
gandhapiśācikābhyām
|
गन्धपिशाचिकाभ्यः
gandhapiśācikābhyaḥ
|
Ablativo |
गन्धपिशाचिकायाः
gandhapiśācikāyāḥ
|
गन्धपिशाचिकाभ्याम्
gandhapiśācikābhyām
|
गन्धपिशाचिकाभ्यः
gandhapiśācikābhyaḥ
|
Genitivo |
गन्धपिशाचिकायाः
gandhapiśācikāyāḥ
|
गन्धपिशाचिकयोः
gandhapiśācikayoḥ
|
गन्धपिशाचिकानाम्
gandhapiśācikānām
|
Locativo |
गन्धपिशाचिकायाम्
gandhapiśācikāyām
|
गन्धपिशाचिकयोः
gandhapiśācikayoḥ
|
गन्धपिशाचिकासु
gandhapiśācikāsu
|