Sanskrit tools

Sanskrit declension


Declension of गन्धपीता gandhapītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धपीता gandhapītā
गन्धपीते gandhapīte
गन्धपीताः gandhapītāḥ
Vocative गन्धपीते gandhapīte
गन्धपीते gandhapīte
गन्धपीताः gandhapītāḥ
Accusative गन्धपीताम् gandhapītām
गन्धपीते gandhapīte
गन्धपीताः gandhapītāḥ
Instrumental गन्धपीतया gandhapītayā
गन्धपीताभ्याम् gandhapītābhyām
गन्धपीताभिः gandhapītābhiḥ
Dative गन्धपीतायै gandhapītāyai
गन्धपीताभ्याम् gandhapītābhyām
गन्धपीताभ्यः gandhapītābhyaḥ
Ablative गन्धपीतायाः gandhapītāyāḥ
गन्धपीताभ्याम् gandhapītābhyām
गन्धपीताभ्यः gandhapītābhyaḥ
Genitive गन्धपीतायाः gandhapītāyāḥ
गन्धपीतयोः gandhapītayoḥ
गन्धपीतानाम् gandhapītānām
Locative गन्धपीतायाम् gandhapītāyām
गन्धपीतयोः gandhapītayoḥ
गन्धपीतासु gandhapītāsu