| Singular | Dual | Plural |
Nominativo |
गन्धपीता
gandhapītā
|
गन्धपीते
gandhapīte
|
गन्धपीताः
gandhapītāḥ
|
Vocativo |
गन्धपीते
gandhapīte
|
गन्धपीते
gandhapīte
|
गन्धपीताः
gandhapītāḥ
|
Acusativo |
गन्धपीताम्
gandhapītām
|
गन्धपीते
gandhapīte
|
गन्धपीताः
gandhapītāḥ
|
Instrumental |
गन्धपीतया
gandhapītayā
|
गन्धपीताभ्याम्
gandhapītābhyām
|
गन्धपीताभिः
gandhapītābhiḥ
|
Dativo |
गन्धपीतायै
gandhapītāyai
|
गन्धपीताभ्याम्
gandhapītābhyām
|
गन्धपीताभ्यः
gandhapītābhyaḥ
|
Ablativo |
गन्धपीतायाः
gandhapītāyāḥ
|
गन्धपीताभ्याम्
gandhapītābhyām
|
गन्धपीताभ्यः
gandhapītābhyaḥ
|
Genitivo |
गन्धपीतायाः
gandhapītāyāḥ
|
गन्धपीतयोः
gandhapītayoḥ
|
गन्धपीतानाम्
gandhapītānām
|
Locativo |
गन्धपीतायाम्
gandhapītāyām
|
गन्धपीतयोः
gandhapītayoḥ
|
गन्धपीतासु
gandhapītāsu
|