| Singular | Dual | Plural |
Nominative |
गन्धफला
gandhaphalā
|
गन्धफले
gandhaphale
|
गन्धफलाः
gandhaphalāḥ
|
Vocative |
गन्धफले
gandhaphale
|
गन्धफले
gandhaphale
|
गन्धफलाः
gandhaphalāḥ
|
Accusative |
गन्धफलाम्
gandhaphalām
|
गन्धफले
gandhaphale
|
गन्धफलाः
gandhaphalāḥ
|
Instrumental |
गन्धफलया
gandhaphalayā
|
गन्धफलाभ्याम्
gandhaphalābhyām
|
गन्धफलाभिः
gandhaphalābhiḥ
|
Dative |
गन्धफलायै
gandhaphalāyai
|
गन्धफलाभ्याम्
gandhaphalābhyām
|
गन्धफलाभ्यः
gandhaphalābhyaḥ
|
Ablative |
गन्धफलायाः
gandhaphalāyāḥ
|
गन्धफलाभ्याम्
gandhaphalābhyām
|
गन्धफलाभ्यः
gandhaphalābhyaḥ
|
Genitive |
गन्धफलायाः
gandhaphalāyāḥ
|
गन्धफलयोः
gandhaphalayoḥ
|
गन्धफलानाम्
gandhaphalānām
|
Locative |
गन्धफलायाम्
gandhaphalāyām
|
गन्धफलयोः
gandhaphalayoḥ
|
गन्धफलासु
gandhaphalāsu
|