| Singular | Dual | Plural |
Nominativo |
गन्धफला
gandhaphalā
|
गन्धफले
gandhaphale
|
गन्धफलाः
gandhaphalāḥ
|
Vocativo |
गन्धफले
gandhaphale
|
गन्धफले
gandhaphale
|
गन्धफलाः
gandhaphalāḥ
|
Acusativo |
गन्धफलाम्
gandhaphalām
|
गन्धफले
gandhaphale
|
गन्धफलाः
gandhaphalāḥ
|
Instrumental |
गन्धफलया
gandhaphalayā
|
गन्धफलाभ्याम्
gandhaphalābhyām
|
गन्धफलाभिः
gandhaphalābhiḥ
|
Dativo |
गन्धफलायै
gandhaphalāyai
|
गन्धफलाभ्याम्
gandhaphalābhyām
|
गन्धफलाभ्यः
gandhaphalābhyaḥ
|
Ablativo |
गन्धफलायाः
gandhaphalāyāḥ
|
गन्धफलाभ्याम्
gandhaphalābhyām
|
गन्धफलाभ्यः
gandhaphalābhyaḥ
|
Genitivo |
गन्धफलायाः
gandhaphalāyāḥ
|
गन्धफलयोः
gandhaphalayoḥ
|
गन्धफलानाम्
gandhaphalānām
|
Locativo |
गन्धफलायाम्
gandhaphalāyām
|
गन्धफलयोः
gandhaphalayoḥ
|
गन्धफलासु
gandhaphalāsu
|