| Singular | Dual | Plural |
Nominative |
गन्धफली
gandhaphalī
|
गन्धफल्यौ
gandhaphalyau
|
गन्धफल्यः
gandhaphalyaḥ
|
Vocative |
गन्धफलि
gandhaphali
|
गन्धफल्यौ
gandhaphalyau
|
गन्धफल्यः
gandhaphalyaḥ
|
Accusative |
गन्धफलीम्
gandhaphalīm
|
गन्धफल्यौ
gandhaphalyau
|
गन्धफलीः
gandhaphalīḥ
|
Instrumental |
गन्धफल्या
gandhaphalyā
|
गन्धफलीभ्याम्
gandhaphalībhyām
|
गन्धफलीभिः
gandhaphalībhiḥ
|
Dative |
गन्धफल्यै
gandhaphalyai
|
गन्धफलीभ्याम्
gandhaphalībhyām
|
गन्धफलीभ्यः
gandhaphalībhyaḥ
|
Ablative |
गन्धफल्याः
gandhaphalyāḥ
|
गन्धफलीभ्याम्
gandhaphalībhyām
|
गन्धफलीभ्यः
gandhaphalībhyaḥ
|
Genitive |
गन्धफल्याः
gandhaphalyāḥ
|
गन्धफल्योः
gandhaphalyoḥ
|
गन्धफलीनाम्
gandhaphalīnām
|
Locative |
गन्धफल्याम्
gandhaphalyām
|
गन्धफल्योः
gandhaphalyoḥ
|
गन्धफलीषु
gandhaphalīṣu
|